The Sanskrit Reader Companion

Show Summary of Solutions

Input: asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu

Sentence: असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु नित्यम् च समचित्तत्वमिष्टानिष्टोपपत्तिषु
असक्तिः अनभिष्वङ्गः पुत्र दार गृह आदिषु नित्यम् समचित्तत्वम् इष्ट अनिष्ट उपपत्तिषु



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria